Declension table of ?abhaktimat

Deva

NeuterSingularDualPlural
Nominativeabhaktimat abhaktimantī abhaktimatī abhaktimanti
Vocativeabhaktimat abhaktimantī abhaktimatī abhaktimanti
Accusativeabhaktimat abhaktimantī abhaktimatī abhaktimanti
Instrumentalabhaktimatā abhaktimadbhyām abhaktimadbhiḥ
Dativeabhaktimate abhaktimadbhyām abhaktimadbhyaḥ
Ablativeabhaktimataḥ abhaktimadbhyām abhaktimadbhyaḥ
Genitiveabhaktimataḥ abhaktimatoḥ abhaktimatām
Locativeabhaktimati abhaktimatoḥ abhaktimatsu

Adverb -abhaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria