Declension table of ?abhaktimat

Deva

MasculineSingularDualPlural
Nominativeabhaktimān abhaktimantau abhaktimantaḥ
Vocativeabhaktiman abhaktimantau abhaktimantaḥ
Accusativeabhaktimantam abhaktimantau abhaktimataḥ
Instrumentalabhaktimatā abhaktimadbhyām abhaktimadbhiḥ
Dativeabhaktimate abhaktimadbhyām abhaktimadbhyaḥ
Ablativeabhaktimataḥ abhaktimadbhyām abhaktimadbhyaḥ
Genitiveabhaktimataḥ abhaktimatoḥ abhaktimatām
Locativeabhaktimati abhaktimatoḥ abhaktimatsu

Compound abhaktimat -

Adverb -abhaktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria