Declension table of ?abhakta

Deva

NeuterSingularDualPlural
Nominativeabhaktam abhakte abhaktāni
Vocativeabhakta abhakte abhaktāni
Accusativeabhaktam abhakte abhaktāni
Instrumentalabhaktena abhaktābhyām abhaktaiḥ
Dativeabhaktāya abhaktābhyām abhaktebhyaḥ
Ablativeabhaktāt abhaktābhyām abhaktebhyaḥ
Genitiveabhaktasya abhaktayoḥ abhaktānām
Locativeabhakte abhaktayoḥ abhakteṣu

Compound abhakta -

Adverb -abhaktam -abhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria