Declension table of ?abhakta

Deva

MasculineSingularDualPlural
Nominativeabhaktaḥ abhaktau abhaktāḥ
Vocativeabhakta abhaktau abhaktāḥ
Accusativeabhaktam abhaktau abhaktān
Instrumentalabhaktena abhaktābhyām abhaktaiḥ abhaktebhiḥ
Dativeabhaktāya abhaktābhyām abhaktebhyaḥ
Ablativeabhaktāt abhaktābhyām abhaktebhyaḥ
Genitiveabhaktasya abhaktayoḥ abhaktānām
Locativeabhakte abhaktayoḥ abhakteṣu

Compound abhakta -

Adverb -abhaktam -abhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria