Declension table of ?abhakṣyabhakṣin

Deva

MasculineSingularDualPlural
Nominativeabhakṣyabhakṣī abhakṣyabhakṣiṇau abhakṣyabhakṣiṇaḥ
Vocativeabhakṣyabhakṣin abhakṣyabhakṣiṇau abhakṣyabhakṣiṇaḥ
Accusativeabhakṣyabhakṣiṇam abhakṣyabhakṣiṇau abhakṣyabhakṣiṇaḥ
Instrumentalabhakṣyabhakṣiṇā abhakṣyabhakṣibhyām abhakṣyabhakṣibhiḥ
Dativeabhakṣyabhakṣiṇe abhakṣyabhakṣibhyām abhakṣyabhakṣibhyaḥ
Ablativeabhakṣyabhakṣiṇaḥ abhakṣyabhakṣibhyām abhakṣyabhakṣibhyaḥ
Genitiveabhakṣyabhakṣiṇaḥ abhakṣyabhakṣiṇoḥ abhakṣyabhakṣiṇām
Locativeabhakṣyabhakṣiṇi abhakṣyabhakṣiṇoḥ abhakṣyabhakṣiṣu

Compound abhakṣyabhakṣi -

Adverb -abhakṣyabhakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria