Declension table of ?abhakṣyabhakṣiṇī

Deva

FeminineSingularDualPlural
Nominativeabhakṣyabhakṣiṇī abhakṣyabhakṣiṇyau abhakṣyabhakṣiṇyaḥ
Vocativeabhakṣyabhakṣiṇi abhakṣyabhakṣiṇyau abhakṣyabhakṣiṇyaḥ
Accusativeabhakṣyabhakṣiṇīm abhakṣyabhakṣiṇyau abhakṣyabhakṣiṇīḥ
Instrumentalabhakṣyabhakṣiṇyā abhakṣyabhakṣiṇībhyām abhakṣyabhakṣiṇībhiḥ
Dativeabhakṣyabhakṣiṇyai abhakṣyabhakṣiṇībhyām abhakṣyabhakṣiṇībhyaḥ
Ablativeabhakṣyabhakṣiṇyāḥ abhakṣyabhakṣiṇībhyām abhakṣyabhakṣiṇībhyaḥ
Genitiveabhakṣyabhakṣiṇyāḥ abhakṣyabhakṣiṇyoḥ abhakṣyabhakṣiṇīnām
Locativeabhakṣyabhakṣiṇyām abhakṣyabhakṣiṇyoḥ abhakṣyabhakṣiṇīṣu

Compound abhakṣyabhakṣiṇi - abhakṣyabhakṣiṇī -

Adverb -abhakṣyabhakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria