Declension table of ?abhakṣitā

Deva

FeminineSingularDualPlural
Nominativeabhakṣitā abhakṣite abhakṣitāḥ
Vocativeabhakṣite abhakṣite abhakṣitāḥ
Accusativeabhakṣitām abhakṣite abhakṣitāḥ
Instrumentalabhakṣitayā abhakṣitābhyām abhakṣitābhiḥ
Dativeabhakṣitāyai abhakṣitābhyām abhakṣitābhyaḥ
Ablativeabhakṣitāyāḥ abhakṣitābhyām abhakṣitābhyaḥ
Genitiveabhakṣitāyāḥ abhakṣitayoḥ abhakṣitānām
Locativeabhakṣitāyām abhakṣitayoḥ abhakṣitāsu

Adverb -abhakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria