Declension table of ?abhakṣita

Deva

NeuterSingularDualPlural
Nominativeabhakṣitam abhakṣite abhakṣitāni
Vocativeabhakṣita abhakṣite abhakṣitāni
Accusativeabhakṣitam abhakṣite abhakṣitāni
Instrumentalabhakṣitena abhakṣitābhyām abhakṣitaiḥ
Dativeabhakṣitāya abhakṣitābhyām abhakṣitebhyaḥ
Ablativeabhakṣitāt abhakṣitābhyām abhakṣitebhyaḥ
Genitiveabhakṣitasya abhakṣitayoḥ abhakṣitānām
Locativeabhakṣite abhakṣitayoḥ abhakṣiteṣu

Compound abhakṣita -

Adverb -abhakṣitam -abhakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria