Declension table of ?abhakṣita

Deva

MasculineSingularDualPlural
Nominativeabhakṣitaḥ abhakṣitau abhakṣitāḥ
Vocativeabhakṣita abhakṣitau abhakṣitāḥ
Accusativeabhakṣitam abhakṣitau abhakṣitān
Instrumentalabhakṣitena abhakṣitābhyām abhakṣitaiḥ abhakṣitebhiḥ
Dativeabhakṣitāya abhakṣitābhyām abhakṣitebhyaḥ
Ablativeabhakṣitāt abhakṣitābhyām abhakṣitebhyaḥ
Genitiveabhakṣitasya abhakṣitayoḥ abhakṣitānām
Locativeabhakṣite abhakṣitayoḥ abhakṣiteṣu

Compound abhakṣita -

Adverb -abhakṣitam -abhakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria