Declension table of ?abhaiṣajya

Deva

NeuterSingularDualPlural
Nominativeabhaiṣajyam abhaiṣajye abhaiṣajyāni
Vocativeabhaiṣajya abhaiṣajye abhaiṣajyāni
Accusativeabhaiṣajyam abhaiṣajye abhaiṣajyāni
Instrumentalabhaiṣajyena abhaiṣajyābhyām abhaiṣajyaiḥ
Dativeabhaiṣajyāya abhaiṣajyābhyām abhaiṣajyebhyaḥ
Ablativeabhaiṣajyāt abhaiṣajyābhyām abhaiṣajyebhyaḥ
Genitiveabhaiṣajyasya abhaiṣajyayoḥ abhaiṣajyānām
Locativeabhaiṣajye abhaiṣajyayoḥ abhaiṣajyeṣu

Compound abhaiṣajya -

Adverb -abhaiṣajyam -abhaiṣajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria