Declension table of ?abhagnakāmā

Deva

FeminineSingularDualPlural
Nominativeabhagnakāmā abhagnakāme abhagnakāmāḥ
Vocativeabhagnakāme abhagnakāme abhagnakāmāḥ
Accusativeabhagnakāmām abhagnakāme abhagnakāmāḥ
Instrumentalabhagnakāmayā abhagnakāmābhyām abhagnakāmābhiḥ
Dativeabhagnakāmāyai abhagnakāmābhyām abhagnakāmābhyaḥ
Ablativeabhagnakāmāyāḥ abhagnakāmābhyām abhagnakāmābhyaḥ
Genitiveabhagnakāmāyāḥ abhagnakāmayoḥ abhagnakāmānām
Locativeabhagnakāmāyām abhagnakāmayoḥ abhagnakāmāsu

Adverb -abhagnakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria