Declension table of ?abhagnakāma

Deva

NeuterSingularDualPlural
Nominativeabhagnakāmam abhagnakāme abhagnakāmāni
Vocativeabhagnakāma abhagnakāme abhagnakāmāni
Accusativeabhagnakāmam abhagnakāme abhagnakāmāni
Instrumentalabhagnakāmena abhagnakāmābhyām abhagnakāmaiḥ
Dativeabhagnakāmāya abhagnakāmābhyām abhagnakāmebhyaḥ
Ablativeabhagnakāmāt abhagnakāmābhyām abhagnakāmebhyaḥ
Genitiveabhagnakāmasya abhagnakāmayoḥ abhagnakāmānām
Locativeabhagnakāme abhagnakāmayoḥ abhagnakāmeṣu

Compound abhagnakāma -

Adverb -abhagnakāmam -abhagnakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria