Declension table of ?abhaṅgurā

Deva

FeminineSingularDualPlural
Nominativeabhaṅgurā abhaṅgure abhaṅgurāḥ
Vocativeabhaṅgure abhaṅgure abhaṅgurāḥ
Accusativeabhaṅgurām abhaṅgure abhaṅgurāḥ
Instrumentalabhaṅgurayā abhaṅgurābhyām abhaṅgurābhiḥ
Dativeabhaṅgurāyai abhaṅgurābhyām abhaṅgurābhyaḥ
Ablativeabhaṅgurāyāḥ abhaṅgurābhyām abhaṅgurābhyaḥ
Genitiveabhaṅgurāyāḥ abhaṅgurayoḥ abhaṅgurāṇām
Locativeabhaṅgurāyām abhaṅgurayoḥ abhaṅgurāsu

Adverb -abhaṅguram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria