Declension table of ?abhāvya

Deva

NeuterSingularDualPlural
Nominativeabhāvyam abhāvye abhāvyāni
Vocativeabhāvya abhāvye abhāvyāni
Accusativeabhāvyam abhāvye abhāvyāni
Instrumentalabhāvyena abhāvyābhyām abhāvyaiḥ
Dativeabhāvyāya abhāvyābhyām abhāvyebhyaḥ
Ablativeabhāvyāt abhāvyābhyām abhāvyebhyaḥ
Genitiveabhāvyasya abhāvyayoḥ abhāvyānām
Locativeabhāvye abhāvyayoḥ abhāvyeṣu

Compound abhāvya -

Adverb -abhāvyam -abhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria