Declension table of ?abhāvya

Deva

MasculineSingularDualPlural
Nominativeabhāvyaḥ abhāvyau abhāvyāḥ
Vocativeabhāvya abhāvyau abhāvyāḥ
Accusativeabhāvyam abhāvyau abhāvyān
Instrumentalabhāvyena abhāvyābhyām abhāvyaiḥ abhāvyebhiḥ
Dativeabhāvyāya abhāvyābhyām abhāvyebhyaḥ
Ablativeabhāvyāt abhāvyābhyām abhāvyebhyaḥ
Genitiveabhāvyasya abhāvyayoḥ abhāvyānām
Locativeabhāvye abhāvyayoḥ abhāvyeṣu

Compound abhāvya -

Adverb -abhāvyam -abhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria