Declension table of ?abhāvayitṛ

Deva

MasculineSingularDualPlural
Nominativeabhāvayitā abhāvayitārau abhāvayitāraḥ
Vocativeabhāvayitaḥ abhāvayitārau abhāvayitāraḥ
Accusativeabhāvayitāram abhāvayitārau abhāvayitṝn
Instrumentalabhāvayitrā abhāvayitṛbhyām abhāvayitṛbhiḥ
Dativeabhāvayitre abhāvayitṛbhyām abhāvayitṛbhyaḥ
Ablativeabhāvayituḥ abhāvayitṛbhyām abhāvayitṛbhyaḥ
Genitiveabhāvayituḥ abhāvayitroḥ abhāvayitṝṇām
Locativeabhāvayitari abhāvayitroḥ abhāvayitṛṣu

Compound abhāvayitṛ -

Adverb -abhāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria