Declension table of ?abhāvayatā

Deva

FeminineSingularDualPlural
Nominativeabhāvayatā abhāvayate abhāvayatāḥ
Vocativeabhāvayate abhāvayate abhāvayatāḥ
Accusativeabhāvayatām abhāvayate abhāvayatāḥ
Instrumentalabhāvayatayā abhāvayatābhyām abhāvayatābhiḥ
Dativeabhāvayatāyai abhāvayatābhyām abhāvayatābhyaḥ
Ablativeabhāvayatāyāḥ abhāvayatābhyām abhāvayatābhyaḥ
Genitiveabhāvayatāyāḥ abhāvayatayoḥ abhāvayatānām
Locativeabhāvayatāyām abhāvayatayoḥ abhāvayatāsu

Adverb -abhāvayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria