Declension table of ?abhāvanīya

Deva

NeuterSingularDualPlural
Nominativeabhāvanīyam abhāvanīye abhāvanīyāni
Vocativeabhāvanīya abhāvanīye abhāvanīyāni
Accusativeabhāvanīyam abhāvanīye abhāvanīyāni
Instrumentalabhāvanīyena abhāvanīyābhyām abhāvanīyaiḥ
Dativeabhāvanīyāya abhāvanīyābhyām abhāvanīyebhyaḥ
Ablativeabhāvanīyāt abhāvanīyābhyām abhāvanīyebhyaḥ
Genitiveabhāvanīyasya abhāvanīyayoḥ abhāvanīyānām
Locativeabhāvanīye abhāvanīyayoḥ abhāvanīyeṣu

Compound abhāvanīya -

Adverb -abhāvanīyam -abhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria