Declension table of ?abhāvanīya

Deva

MasculineSingularDualPlural
Nominativeabhāvanīyaḥ abhāvanīyau abhāvanīyāḥ
Vocativeabhāvanīya abhāvanīyau abhāvanīyāḥ
Accusativeabhāvanīyam abhāvanīyau abhāvanīyān
Instrumentalabhāvanīyena abhāvanīyābhyām abhāvanīyaiḥ abhāvanīyebhiḥ
Dativeabhāvanīyāya abhāvanīyābhyām abhāvanīyebhyaḥ
Ablativeabhāvanīyāt abhāvanīyābhyām abhāvanīyebhyaḥ
Genitiveabhāvanīyasya abhāvanīyayoḥ abhāvanīyānām
Locativeabhāvanīye abhāvanīyayoḥ abhāvanīyeṣu

Compound abhāvanīya -

Adverb -abhāvanīyam -abhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria