Declension table of ?abhāgya

Deva

NeuterSingularDualPlural
Nominativeabhāgyam abhāgye abhāgyāni
Vocativeabhāgya abhāgye abhāgyāni
Accusativeabhāgyam abhāgye abhāgyāni
Instrumentalabhāgyena abhāgyābhyām abhāgyaiḥ
Dativeabhāgyāya abhāgyābhyām abhāgyebhyaḥ
Ablativeabhāgyāt abhāgyābhyām abhāgyebhyaḥ
Genitiveabhāgyasya abhāgyayoḥ abhāgyānām
Locativeabhāgye abhāgyayoḥ abhāgyeṣu

Compound abhāgya -

Adverb -abhāgyam -abhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria