Declension table of ?abhāgya

Deva

MasculineSingularDualPlural
Nominativeabhāgyaḥ abhāgyau abhāgyāḥ
Vocativeabhāgya abhāgyau abhāgyāḥ
Accusativeabhāgyam abhāgyau abhāgyān
Instrumentalabhāgyena abhāgyābhyām abhāgyaiḥ abhāgyebhiḥ
Dativeabhāgyāya abhāgyābhyām abhāgyebhyaḥ
Ablativeabhāgyāt abhāgyābhyām abhāgyebhyaḥ
Genitiveabhāgyasya abhāgyayoḥ abhāgyānām
Locativeabhāgye abhāgyayoḥ abhāgyeṣu

Compound abhāgya -

Adverb -abhāgyam -abhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria