Declension table of ?abhāgin

Deva

NeuterSingularDualPlural
Nominativeabhāgi abhāginī abhāgīni
Vocativeabhāgin abhāgi abhāginī abhāgīni
Accusativeabhāgi abhāginī abhāgīni
Instrumentalabhāginā abhāgibhyām abhāgibhiḥ
Dativeabhāgine abhāgibhyām abhāgibhyaḥ
Ablativeabhāginaḥ abhāgibhyām abhāgibhyaḥ
Genitiveabhāginaḥ abhāginoḥ abhāginām
Locativeabhāgini abhāginoḥ abhāgiṣu

Compound abhāgi -

Adverb -abhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria