Declension table of ?abhāgadheya

Deva

MasculineSingularDualPlural
Nominativeabhāgadheyaḥ abhāgadheyau abhāgadheyāḥ
Vocativeabhāgadheya abhāgadheyau abhāgadheyāḥ
Accusativeabhāgadheyam abhāgadheyau abhāgadheyān
Instrumentalabhāgadheyena abhāgadheyābhyām abhāgadheyaiḥ abhāgadheyebhiḥ
Dativeabhāgadheyāya abhāgadheyābhyām abhāgadheyebhyaḥ
Ablativeabhāgadheyāt abhāgadheyābhyām abhāgadheyebhyaḥ
Genitiveabhāgadheyasya abhāgadheyayoḥ abhāgadheyānām
Locativeabhāgadheye abhāgadheyayoḥ abhāgadheyeṣu

Compound abhāgadheya -

Adverb -abhāgadheyam -abhāgadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria