Declension table of ?abhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhāṣaṇam abhāṣaṇe abhāṣaṇāni
Vocativeabhāṣaṇa abhāṣaṇe abhāṣaṇāni
Accusativeabhāṣaṇam abhāṣaṇe abhāṣaṇāni
Instrumentalabhāṣaṇena abhāṣaṇābhyām abhāṣaṇaiḥ
Dativeabhāṣaṇāya abhāṣaṇābhyām abhāṣaṇebhyaḥ
Ablativeabhāṣaṇāt abhāṣaṇābhyām abhāṣaṇebhyaḥ
Genitiveabhāṣaṇasya abhāṣaṇayoḥ abhāṣaṇānām
Locativeabhāṣaṇe abhāṣaṇayoḥ abhāṣaṇeṣu

Compound abhāṣaṇa -

Adverb -abhāṣaṇam -abhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria