Declension table of ?abhṛśa

Deva

NeuterSingularDualPlural
Nominativeabhṛśam abhṛśe abhṛśāni
Vocativeabhṛśa abhṛśe abhṛśāni
Accusativeabhṛśam abhṛśe abhṛśāni
Instrumentalabhṛśena abhṛśābhyām abhṛśaiḥ
Dativeabhṛśāya abhṛśābhyām abhṛśebhyaḥ
Ablativeabhṛśāt abhṛśābhyām abhṛśebhyaḥ
Genitiveabhṛśasya abhṛśayoḥ abhṛśānām
Locativeabhṛśe abhṛśayoḥ abhṛśeṣu

Compound abhṛśa -

Adverb -abhṛśam -abhṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria