Declension table of ?abhṛtakā

Deva

FeminineSingularDualPlural
Nominativeabhṛtakā abhṛtake abhṛtakāḥ
Vocativeabhṛtake abhṛtake abhṛtakāḥ
Accusativeabhṛtakām abhṛtake abhṛtakāḥ
Instrumentalabhṛtakayā abhṛtakābhyām abhṛtakābhiḥ
Dativeabhṛtakāyai abhṛtakābhyām abhṛtakābhyaḥ
Ablativeabhṛtakāyāḥ abhṛtakābhyām abhṛtakābhyaḥ
Genitiveabhṛtakāyāḥ abhṛtakayoḥ abhṛtakānām
Locativeabhṛtakāyām abhṛtakayoḥ abhṛtakāsu

Adverb -abhṛtakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria