Declension table of ?abhṛtaka

Deva

NeuterSingularDualPlural
Nominativeabhṛtakam abhṛtake abhṛtakāni
Vocativeabhṛtaka abhṛtake abhṛtakāni
Accusativeabhṛtakam abhṛtake abhṛtakāni
Instrumentalabhṛtakena abhṛtakābhyām abhṛtakaiḥ
Dativeabhṛtakāya abhṛtakābhyām abhṛtakebhyaḥ
Ablativeabhṛtakāt abhṛtakābhyām abhṛtakebhyaḥ
Genitiveabhṛtakasya abhṛtakayoḥ abhṛtakānām
Locativeabhṛtake abhṛtakayoḥ abhṛtakeṣu

Compound abhṛtaka -

Adverb -abhṛtakam -abhṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria