Declension table of ?abhṛtā

Deva

FeminineSingularDualPlural
Nominativeabhṛtā abhṛte abhṛtāḥ
Vocativeabhṛte abhṛte abhṛtāḥ
Accusativeabhṛtām abhṛte abhṛtāḥ
Instrumentalabhṛtayā abhṛtābhyām abhṛtābhiḥ
Dativeabhṛtāyai abhṛtābhyām abhṛtābhyaḥ
Ablativeabhṛtāyāḥ abhṛtābhyām abhṛtābhyaḥ
Genitiveabhṛtāyāḥ abhṛtayoḥ abhṛtānām
Locativeabhṛtāyām abhṛtayoḥ abhṛtāsu

Adverb -abhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria