Declension table of ?abdhiśayana

Deva

MasculineSingularDualPlural
Nominativeabdhiśayanaḥ abdhiśayanau abdhiśayanāḥ
Vocativeabdhiśayana abdhiśayanau abdhiśayanāḥ
Accusativeabdhiśayanam abdhiśayanau abdhiśayanān
Instrumentalabdhiśayanena abdhiśayanābhyām abdhiśayanaiḥ abdhiśayanebhiḥ
Dativeabdhiśayanāya abdhiśayanābhyām abdhiśayanebhyaḥ
Ablativeabdhiśayanāt abdhiśayanābhyām abdhiśayanebhyaḥ
Genitiveabdhiśayanasya abdhiśayanayoḥ abdhiśayanānām
Locativeabdhiśayane abdhiśayanayoḥ abdhiśayaneṣu

Compound abdhiśayana -

Adverb -abdhiśayanam -abdhiśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria