Declension table of ?abdhitanaya

Deva

MasculineSingularDualPlural
Nominativeabdhitanayaḥ abdhitanayau abdhitanayāḥ
Vocativeabdhitanaya abdhitanayau abdhitanayāḥ
Accusativeabdhitanayam abdhitanayau abdhitanayān
Instrumentalabdhitanayena abdhitanayābhyām abdhitanayaiḥ abdhitanayebhiḥ
Dativeabdhitanayāya abdhitanayābhyām abdhitanayebhyaḥ
Ablativeabdhitanayāt abdhitanayābhyām abdhitanayebhyaḥ
Genitiveabdhitanayasya abdhitanayayoḥ abdhitanayānām
Locativeabdhitanaye abdhitanayayoḥ abdhitanayeṣu

Compound abdhitanaya -

Adverb -abdhitanayam -abdhitanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria