Declension table of ?abdhimathana

Deva

NeuterSingularDualPlural
Nominativeabdhimathanam abdhimathane abdhimathanāni
Vocativeabdhimathana abdhimathane abdhimathanāni
Accusativeabdhimathanam abdhimathane abdhimathanāni
Instrumentalabdhimathanena abdhimathanābhyām abdhimathanaiḥ
Dativeabdhimathanāya abdhimathanābhyām abdhimathanebhyaḥ
Ablativeabdhimathanāt abdhimathanābhyām abdhimathanebhyaḥ
Genitiveabdhimathanasya abdhimathanayoḥ abdhimathanānām
Locativeabdhimathane abdhimathanayoḥ abdhimathaneṣu

Compound abdhimathana -

Adverb -abdhimathanam -abdhimathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria