Declension table of ?abdhijīvin

Deva

MasculineSingularDualPlural
Nominativeabdhijīvī abdhijīvinau abdhijīvinaḥ
Vocativeabdhijīvin abdhijīvinau abdhijīvinaḥ
Accusativeabdhijīvinam abdhijīvinau abdhijīvinaḥ
Instrumentalabdhijīvinā abdhijīvibhyām abdhijīvibhiḥ
Dativeabdhijīvine abdhijīvibhyām abdhijīvibhyaḥ
Ablativeabdhijīvinaḥ abdhijīvibhyām abdhijīvibhyaḥ
Genitiveabdhijīvinaḥ abdhijīvinoḥ abdhijīvinām
Locativeabdhijīvini abdhijīvinoḥ abdhijīviṣu

Compound abdhijīvi -

Adverb -abdhijīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria