Declension table of ?abdhijau

Deva

MasculineSingularDualPlural
Nominativeabdhijauḥ abdhijāvau abdhijāvaḥ
Vocativeabdhijauḥ abdhijāvau abdhijāvaḥ
Accusativeabdhijāvam abdhijāvau abdhijāvaḥ
Instrumentalabdhijāvā abdhijaubhyām abdhijaubhiḥ
Dativeabdhijāve abdhijaubhyām abdhijaubhyaḥ
Ablativeabdhijāvaḥ abdhijaubhyām abdhijaubhyaḥ
Genitiveabdhijāvaḥ abdhijāvoḥ abdhijāvām
Locativeabdhijāvi abdhijāvoḥ abdhijauṣu

Adverb -abdhiju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria