Declension table of ?abdhija

Deva

NeuterSingularDualPlural
Nominativeabdhijam abdhije abdhijāni
Vocativeabdhija abdhije abdhijāni
Accusativeabdhijam abdhije abdhijāni
Instrumentalabdhijena abdhijābhyām abdhijaiḥ
Dativeabdhijāya abdhijābhyām abdhijebhyaḥ
Ablativeabdhijāt abdhijābhyām abdhijebhyaḥ
Genitiveabdhijasya abdhijayoḥ abdhijānām
Locativeabdhije abdhijayoḥ abdhijeṣu

Compound abdhija -

Adverb -abdhijam -abdhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria