Declension table of ?abdhija

Deva

MasculineSingularDualPlural
Nominativeabdhijaḥ abdhijau abdhijāḥ
Vocativeabdhija abdhijau abdhijāḥ
Accusativeabdhijam abdhijau abdhijān
Instrumentalabdhijena abdhijābhyām abdhijaiḥ abdhijebhiḥ
Dativeabdhijāya abdhijābhyām abdhijebhyaḥ
Ablativeabdhijāt abdhijābhyām abdhijebhyaḥ
Genitiveabdhijasya abdhijayoḥ abdhijānām
Locativeabdhije abdhijayoḥ abdhijeṣu

Compound abdhija -

Adverb -abdhijam -abdhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria