Declension table of ?abdavāhana

Deva

MasculineSingularDualPlural
Nominativeabdavāhanaḥ abdavāhanau abdavāhanāḥ
Vocativeabdavāhana abdavāhanau abdavāhanāḥ
Accusativeabdavāhanam abdavāhanau abdavāhanān
Instrumentalabdavāhanena abdavāhanābhyām abdavāhanaiḥ abdavāhanebhiḥ
Dativeabdavāhanāya abdavāhanābhyām abdavāhanebhyaḥ
Ablativeabdavāhanāt abdavāhanābhyām abdavāhanebhyaḥ
Genitiveabdavāhanasya abdavāhanayoḥ abdavāhanānām
Locativeabdavāhane abdavāhanayoḥ abdavāhaneṣu

Compound abdavāhana -

Adverb -abdavāhanam -abdavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria