Declension table of ?abdaparyaya

Deva

MasculineSingularDualPlural
Nominativeabdaparyayaḥ abdaparyayau abdaparyayāḥ
Vocativeabdaparyaya abdaparyayau abdaparyayāḥ
Accusativeabdaparyayam abdaparyayau abdaparyayān
Instrumentalabdaparyayeṇa abdaparyayābhyām abdaparyayaiḥ abdaparyayebhiḥ
Dativeabdaparyayāya abdaparyayābhyām abdaparyayebhyaḥ
Ablativeabdaparyayāt abdaparyayābhyām abdaparyayebhyaḥ
Genitiveabdaparyayasya abdaparyayayoḥ abdaparyayāṇām
Locativeabdaparyaye abdaparyayayoḥ abdaparyayeṣu

Compound abdaparyaya -

Adverb -abdaparyayam -abdaparyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria