Declension table of ?abdaivata

Deva

MasculineSingularDualPlural
Nominativeabdaivataḥ abdaivatau abdaivatāḥ
Vocativeabdaivata abdaivatau abdaivatāḥ
Accusativeabdaivatam abdaivatau abdaivatān
Instrumentalabdaivatena abdaivatābhyām abdaivataiḥ abdaivatebhiḥ
Dativeabdaivatāya abdaivatābhyām abdaivatebhyaḥ
Ablativeabdaivatāt abdaivatābhyām abdaivatebhyaḥ
Genitiveabdaivatasya abdaivatayoḥ abdaivatānām
Locativeabdaivate abdaivatayoḥ abdaivateṣu

Compound abdaivata -

Adverb -abdaivatam -abdaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria