Declension table of ?abdabhū

Deva

MasculineSingularDualPlural
Nominativeabdabhūḥ abdabhuvau abdabhuvaḥ
Vocativeabdabhūḥ abdabhu abdabhuvau abdabhuvaḥ
Accusativeabdabhuvam abdabhuvau abdabhuvaḥ
Instrumentalabdabhuvā abdabhūbhyām abdabhūbhiḥ
Dativeabdabhuvai abdabhuve abdabhūbhyām abdabhūbhyaḥ
Ablativeabdabhuvāḥ abdabhuvaḥ abdabhūbhyām abdabhūbhyaḥ
Genitiveabdabhuvāḥ abdabhuvaḥ abdabhuvoḥ abdabhūnām abdabhuvām
Locativeabdabhuvi abdabhuvām abdabhuvoḥ abdabhūṣu

Compound abdabhū -

Adverb -abdabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria