Declension table of ?abbhakṣā

Deva

FeminineSingularDualPlural
Nominativeabbhakṣā abbhakṣe abbhakṣāḥ
Vocativeabbhakṣe abbhakṣe abbhakṣāḥ
Accusativeabbhakṣām abbhakṣe abbhakṣāḥ
Instrumentalabbhakṣayā abbhakṣābhyām abbhakṣābhiḥ
Dativeabbhakṣāyai abbhakṣābhyām abbhakṣābhyaḥ
Ablativeabbhakṣāyāḥ abbhakṣābhyām abbhakṣābhyaḥ
Genitiveabbhakṣāyāḥ abbhakṣayoḥ abbhakṣāṇām
Locativeabbhakṣāyām abbhakṣayoḥ abbhakṣāsu

Adverb -abbhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria