Declension table of ?abandhya

Deva

NeuterSingularDualPlural
Nominativeabandhyam abandhye abandhyāni
Vocativeabandhya abandhye abandhyāni
Accusativeabandhyam abandhye abandhyāni
Instrumentalabandhyena abandhyābhyām abandhyaiḥ
Dativeabandhyāya abandhyābhyām abandhyebhyaḥ
Ablativeabandhyāt abandhyābhyām abandhyebhyaḥ
Genitiveabandhyasya abandhyayoḥ abandhyānām
Locativeabandhye abandhyayoḥ abandhyeṣu

Compound abandhya -

Adverb -abandhyam -abandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria