Declension table of ?abandhya

Deva

MasculineSingularDualPlural
Nominativeabandhyaḥ abandhyau abandhyāḥ
Vocativeabandhya abandhyau abandhyāḥ
Accusativeabandhyam abandhyau abandhyān
Instrumentalabandhyena abandhyābhyām abandhyaiḥ abandhyebhiḥ
Dativeabandhyāya abandhyābhyām abandhyebhyaḥ
Ablativeabandhyāt abandhyābhyām abandhyebhyaḥ
Genitiveabandhyasya abandhyayoḥ abandhyānām
Locativeabandhye abandhyayoḥ abandhyeṣu

Compound abandhya -

Adverb -abandhyam -abandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria