Declension table of ?abandhana

Deva

NeuterSingularDualPlural
Nominativeabandhanam abandhane abandhanāni
Vocativeabandhana abandhane abandhanāni
Accusativeabandhanam abandhane abandhanāni
Instrumentalabandhanena abandhanābhyām abandhanaiḥ
Dativeabandhanāya abandhanābhyām abandhanebhyaḥ
Ablativeabandhanāt abandhanābhyām abandhanebhyaḥ
Genitiveabandhanasya abandhanayoḥ abandhanānām
Locativeabandhane abandhanayoḥ abandhaneṣu

Compound abandhana -

Adverb -abandhanam -abandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria