Declension table of ?abalya

Deva

NeuterSingularDualPlural
Nominativeabalyam abalye abalyāni
Vocativeabalya abalye abalyāni
Accusativeabalyam abalye abalyāni
Instrumentalabalyena abalyābhyām abalyaiḥ
Dativeabalyāya abalyābhyām abalyebhyaḥ
Ablativeabalyāt abalyābhyām abalyebhyaḥ
Genitiveabalyasya abalyayoḥ abalyānām
Locativeabalye abalyayoḥ abalyeṣu

Compound abalya -

Adverb -abalyam -abalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria