Declension table of ?abalīyastva

Deva

NeuterSingularDualPlural
Nominativeabalīyastvam abalīyastve abalīyastvāni
Vocativeabalīyastva abalīyastve abalīyastvāni
Accusativeabalīyastvam abalīyastve abalīyastvāni
Instrumentalabalīyastvena abalīyastvābhyām abalīyastvaiḥ
Dativeabalīyastvāya abalīyastvābhyām abalīyastvebhyaḥ
Ablativeabalīyastvāt abalīyastvābhyām abalīyastvebhyaḥ
Genitiveabalīyastvasya abalīyastvayoḥ abalīyastvānām
Locativeabalīyastve abalīyastvayoḥ abalīyastveṣu

Compound abalīyastva -

Adverb -abalīyastvam -abalīyastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria