Declension table of ?abaliṣṭhā

Deva

FeminineSingularDualPlural
Nominativeabaliṣṭhā abaliṣṭhe abaliṣṭhāḥ
Vocativeabaliṣṭhe abaliṣṭhe abaliṣṭhāḥ
Accusativeabaliṣṭhām abaliṣṭhe abaliṣṭhāḥ
Instrumentalabaliṣṭhayā abaliṣṭhābhyām abaliṣṭhābhiḥ
Dativeabaliṣṭhāyai abaliṣṭhābhyām abaliṣṭhābhyaḥ
Ablativeabaliṣṭhāyāḥ abaliṣṭhābhyām abaliṣṭhābhyaḥ
Genitiveabaliṣṭhāyāḥ abaliṣṭhayoḥ abaliṣṭhānām
Locativeabaliṣṭhāyām abaliṣṭhayoḥ abaliṣṭhāsu

Adverb -abaliṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria