Declension table of ?abaliṣṭha

Deva

NeuterSingularDualPlural
Nominativeabaliṣṭham abaliṣṭhe abaliṣṭhāni
Vocativeabaliṣṭha abaliṣṭhe abaliṣṭhāni
Accusativeabaliṣṭham abaliṣṭhe abaliṣṭhāni
Instrumentalabaliṣṭhena abaliṣṭhābhyām abaliṣṭhaiḥ
Dativeabaliṣṭhāya abaliṣṭhābhyām abaliṣṭhebhyaḥ
Ablativeabaliṣṭhāt abaliṣṭhābhyām abaliṣṭhebhyaḥ
Genitiveabaliṣṭhasya abaliṣṭhayoḥ abaliṣṭhānām
Locativeabaliṣṭhe abaliṣṭhayoḥ abaliṣṭheṣu

Compound abaliṣṭha -

Adverb -abaliṣṭham -abaliṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria