Declension table of ?abaliṣṭha

Deva

MasculineSingularDualPlural
Nominativeabaliṣṭhaḥ abaliṣṭhau abaliṣṭhāḥ
Vocativeabaliṣṭha abaliṣṭhau abaliṣṭhāḥ
Accusativeabaliṣṭham abaliṣṭhau abaliṣṭhān
Instrumentalabaliṣṭhena abaliṣṭhābhyām abaliṣṭhaiḥ abaliṣṭhebhiḥ
Dativeabaliṣṭhāya abaliṣṭhābhyām abaliṣṭhebhyaḥ
Ablativeabaliṣṭhāt abaliṣṭhābhyām abaliṣṭhebhyaḥ
Genitiveabaliṣṭhasya abaliṣṭhayoḥ abaliṣṭhānām
Locativeabaliṣṭhe abaliṣṭhayoḥ abaliṣṭheṣu

Compound abaliṣṭha -

Adverb -abaliṣṭham -abaliṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria