Declension table of ?abaddhavatā

Deva

FeminineSingularDualPlural
Nominativeabaddhavatā abaddhavate abaddhavatāḥ
Vocativeabaddhavate abaddhavate abaddhavatāḥ
Accusativeabaddhavatām abaddhavate abaddhavatāḥ
Instrumentalabaddhavatayā abaddhavatābhyām abaddhavatābhiḥ
Dativeabaddhavatāyai abaddhavatābhyām abaddhavatābhyaḥ
Ablativeabaddhavatāyāḥ abaddhavatābhyām abaddhavatābhyaḥ
Genitiveabaddhavatāyāḥ abaddhavatayoḥ abaddhavatānām
Locativeabaddhavatāyām abaddhavatayoḥ abaddhavatāsu

Adverb -abaddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria