Declension table of ?abaddhamūla

Deva

NeuterSingularDualPlural
Nominativeabaddhamūlam abaddhamūle abaddhamūlāni
Vocativeabaddhamūla abaddhamūle abaddhamūlāni
Accusativeabaddhamūlam abaddhamūle abaddhamūlāni
Instrumentalabaddhamūlena abaddhamūlābhyām abaddhamūlaiḥ
Dativeabaddhamūlāya abaddhamūlābhyām abaddhamūlebhyaḥ
Ablativeabaddhamūlāt abaddhamūlābhyām abaddhamūlebhyaḥ
Genitiveabaddhamūlasya abaddhamūlayoḥ abaddhamūlānām
Locativeabaddhamūle abaddhamūlayoḥ abaddhamūleṣu

Compound abaddhamūla -

Adverb -abaddhamūlam -abaddhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria